B 325-10 (Candra)kiraṇāvalī
Manuscript culture infobox
Filmed in: B 325/10
Title: (Candra)kiraṇāvalīdakṣitaraṅga
Dimensions: 25.8 x 11.7 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2702
Remarks:
Reel No. B 325/10
Inventory No. 33670
Title Candrakiraṇāvalī
Remarks commentary on Sūryasiddhānta
Author Dādābhāī
Subject Jyotiṣa
Language Sanskrit
Text Features Explanation on motion, effect and limit of sun and moon.
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing
Size 25.3 x 11.7 cm
Binding Hole
Folios 44
Lines per Folio 10–13
Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title caṃ. kira. and rāma
Place of Deposit NAK
Accession No. 5/2702
Manuscript Features
Stamp: Nepal National Library, and kiraṇāvalī dīkṣitaraṃganāthasya puºº śrīkṛṣṇa jyoºº
Excerpts
Beginning
śrīgaṇeśāya namaḥ
prāṇipatya paraṃbrahma sūryāśayamahodadheḥ
sāracaṃdraṃ samuddhṛtya tanomi kiraṇāvalīṃ 1
cittaghnā (!) (2) vanajātīya mādhavāṃga bhavaḥsudhīḥ
dādābhāī samālocya varāhādikṛtīḥ sphutāḥ 2
atra kilāvachinnena (!) pāraṃparye(3)ṇa kathā smaryate
mehapṛṣṭhe sukhāsīnāḥ sakalā ṛṣayaḥ purā
tadaṃtare samāyāto muniḥ kaścit dvijottamaḥ
kuto hya(4)dyāgataṃ svāmin tam ucuḥ śrūyatāṃ dijāḥ (!) (fol. 1vr1–4)
Sub-colophon
iti śrīcittapāvanamādhavātmajadā(6)dābhāīkṛtau saurasāracaṃdrakiraṇāvalīsaṃjñe sūryasiddhāṃtavivāraṇe (!) madhyagativivaraṇaṃ samāptaṃ śubham astu ❁ (fol. 14v5–6)
End
kalpyaḥ tasmād ādyathedyakatrijyām adakarṇa śīgrakarṇamitair vṛttrai pūrvavat kakṣāvṛttatraye kā(11)rya tatrādya chaṃkordhvādharasamakalasūtramūrdhādharasūtraṃ tat kakṣāvṛttam ayāta (!) uccaṃ tata uccarāśyādinā paści(12)mato meṣādiḥ tasmā (!) iha bhuktārāśyādau madhyabhaḥ tathaivāsauḥ (!) teṣu bhūviṃdoḥ sūtrāṇi kāryīṇiḥ (!) dva(13)yur (!) bhūviṃdv avasthiti niyamābhuviṃdusthāṃ iṣṭā tair eta sūtrais tāva (!) paśyatiḥ (!) atas tāni trijyā maṃdaka ❁– (fol. 44r10–13)
Microfilm Details
Reel No. B 325/10
Date of Filming 20-07-1972
Exposures 45
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 05-08-2005